E 1774-3(75) Jāṅgulīdhāraṇī

Manuscript culture infobox

Filmed in: E 1774/3
Title: Jāṅgulīdhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:

Reel No. E 1774-3

Title Jāṅgulīdhāraṇī

Subject Bauddha; Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 1 (fol. 176v1‒6)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

❖ oṃ namo jaṅgulī(!)devyai || || oṃ ilimitte tilimitte ilitilimitte dumbe dumbālīye dusme dusmālīye tarke tarkāraṇe marme marmaraṇe kaśmīre kaśmīramukte | avye(!) aghane aghanāghane ili īlīe milīe ilimilīe akyāie apyaie śvete śvetatuṇḍe anantarakṣa(!) svāhā | | iyam asmākaṃ bhikṣavo vidyā sarvvaśvetā sudakṣiṇā ya imāṃ sakṛc chṛṇoti || sa manta(!)varṣāṇi ahinā na daśyate na cāsya kāyaviṣa(!) sakraniyovidhā (!) imāṃ vidyāṃ bhikṣavo dhārayiṣyati | sa yāvaj jīvam ehinā(!) na daśyate | na cāsya kāyaviṣaṃ saṃkrāmati | yaś cainamahi(!) daśet tasya sphuṭet mūrddhā arjakasyeva mañjalī || ||

āryyajāṃgulīdhāranī samāpta(!) || ye dharmā ||

(fol. 176v1‒6)

Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 30-01-2012