E 1774-3(75) Jāṅgulīdhāraṇī
Manuscript culture infobox
Filmed in: E 1774/3
Title: Jāṅgulīdhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:
Reel No. E 1774-3
Title Jāṅgulīdhāraṇī
Subject Bauddha; Dhāraṇī
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.6 x 8.2 cm
Folios 1 (fol. 176v1‒6)
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Owner / Deliverer Dharmaratnavajradharya (Kathmandu)
Accession No. E 34242
Manuscript Features
Excerpts
❖ oṃ namo jaṅgulī(!)devyai || || oṃ ilimitte tilimitte ilitilimitte dumbe dumbālīye dusme dusmālīye tarke tarkāraṇe marme marmaraṇe kaśmīre kaśmīramukte | avye(!) aghane aghanāghane ili īlīe milīe ilimilīe akyāie apyaie śvete śvetatuṇḍe anantarakṣa(!) svāhā | | iyam asmākaṃ bhikṣavo vidyā sarvvaśvetā sudakṣiṇā ya imāṃ sakṛc chṛṇoti || sa manta(!)varṣāṇi ahinā na daśyate na cāsya kāyaviṣa(!) sakraniyovidhā (!) imāṃ vidyāṃ bhikṣavo dhārayiṣyati | sa yāvaj jīvam ehinā(!) na daśyate | na cāsya kāyaviṣaṃ saṃkrāmati | yaś cainamahi(!) daśet tasya sphuṭet mūrddhā arjakasyeva mañjalī || ||
āryyajāṃgulīdhāranī samāpta(!) || ye dharmā ||
(fol. 176v1‒6)
Microfilm Details
Reel No. E 1774-3
Date of Filming 08-03-1985
Exposures 213
Used Copy Berlin
Type of Film negative
Catalogued by AN
Date 30-01-2012